- मूषिकः _mūṣikḥ
- मूषिकः 1 A rat; पश्य मूषिकमात्रेण कपोता मुक्तबन्धनाः H.-2 A thief.-3 The Śirīṣa tree.-4 N. of a country.-Comp. -अङ्कः, -अञ्चनः, -रथः epithets of Gaṇeśa.-अदः a cat.-अरातिः a cat.-उत्करः, -स्थलम् a mole- hill.-विषाणम् 'the horn of a mouse', i. e. an impos- sibility; cf. शशविषाण, खपुष्प &c.
Sanskrit-English dictionary. 2013.